Original

सर्वलोकस्य विदिता युगसंख्या च पाण्डव ।एतत्ते सर्वमाख्यातमतीतानागतं मया ।वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् ॥ १४ ॥

Segmented

सर्व-लोकस्य विदिता युग-संख्या च पाण्डव एतत् ते सर्वम् आख्यातम् अतीत-अनागतम् मया वायु-प्रोक्तम् अनुस्मृत्य पुराणम् ऋषि-संस्तुतम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
विदिता विद् pos=va,g=f,c=1,n=s,f=part
युग युग pos=n,comp=y
संख्या संख्या pos=n,g=f,c=1,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
अतीत अती pos=va,comp=y,f=part
अनागतम् अनागत pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वायु वायु pos=n,comp=y
प्रोक्तम् प्रवच् pos=va,g=n,c=2,n=s,f=part
अनुस्मृत्य अनुस्मृ pos=vi
पुराणम् पुराण pos=n,g=n,c=2,n=s
ऋषि ऋषि pos=n,comp=y
संस्तुतम् संस्तु pos=va,g=n,c=2,n=s,f=part