Original

शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च ।एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ।पश्चिमे युगकाले च यः स ते संप्रकीर्तितः ॥ १३ ॥

Segmented

शुश्रूषायाम् रताः शूद्रास् तथा वर्ण-त्रयस्य च एष धर्मः कृत-युगे त्रेतायाम् द्वापरे तथा पश्चिमे युग-काले च यः स ते संप्रकीर्तितः

Analysis

Word Lemma Parse
शुश्रूषायाम् शुश्रूषा pos=n,g=f,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
शूद्रास् शूद्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
वर्ण वर्ण pos=n,comp=y
त्रयस्य त्रय pos=n,g=n,c=6,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
द्वापरे द्वापर pos=n,g=m,c=7,n=s
तथा तथा pos=i
पश्चिमे पश्चिम pos=a,g=n,c=7,n=s
युग युग pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
संप्रकीर्तितः संप्रकीर्तय् pos=va,g=m,c=1,n=s,f=part