Original

व्यवहाररता वैश्या भविष्यन्ति कृते युगे ।षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ॥ १२ ॥

Segmented

व्यवहार-रताः वैश्या भविष्यन्ति कृते युगे षट्कर्म-निरताः विप्राः क्षत्रिया रक्षणे रताः

Analysis

Word Lemma Parse
व्यवहार व्यवहार pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
वैश्या वैश्य pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
षट्कर्म षट्कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
विप्राः विप्र pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
रक्षणे रक्षण pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part