Original

नरा दानेषु निरता व्रतेषु नियमेषु च ।जपयज्ञपरा विप्रा धर्मकामा मुदा युताः ।पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् ॥ ११ ॥

Segmented

नरा दानेषु निरता व्रतेषु नियमेषु च जप-यज्ञ-परे विप्रा धर्म-कामाः मुदा युताः पालयिष्यन्ति राजानो धर्मेण इमाम् वसुंधराम्

Analysis

Word Lemma Parse
नरा नर pos=n,g=m,c=1,n=p
दानेषु दान pos=n,g=n,c=7,n=p
निरता निरम् pos=va,g=m,c=1,n=p,f=part
व्रतेषु व्रत pos=n,g=n,c=7,n=p
नियमेषु नियम pos=n,g=m,c=7,n=p
pos=i
जप जप pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
मुदा मुद् pos=n,g=f,c=3,n=s
युताः युत pos=a,g=m,c=1,n=p
पालयिष्यन्ति पालय् pos=v,p=3,n=p,l=lrt
राजानो राजन् pos=n,g=m,c=1,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s