Original

जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह ।सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति ॥ १० ॥

Segmented

सर्व-बीजानि उप्यमानानि च एव ह सर्वेषु ऋतुषु राज-इन्द्र सर्वम् सस्यम् भविष्यति

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
बीजानि बीज pos=n,g=n,c=1,n=p
उप्यमानानि वप् pos=va,g=n,c=1,n=p,f=part
pos=i
एव एव pos=i
pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
ऋतुषु ऋतु pos=n,g=m,c=7,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सस्यम् सस्य pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt