Original

मार्कण्डेय उवाच ।ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् ।वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततस् चोर-क्षयम् कृत्वा द्विजेभ्यः पृथिवीम् इमाम् वाजिमेधे महा-यज्ञे विधिवत् कल्पयिष्यति

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
चोर चोर pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वाजिमेधे वाजिमेध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
विधिवत् विधिवत् pos=i
कल्पयिष्यति कल्पय् pos=v,p=3,n=s,l=lrt