Original

स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः ।उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः ॥ ९३ ॥

Segmented

स सर्वत्र गतान् क्षुद्रान् ब्राह्मणैः परिवारितः उत्सादयिष्यति तदा सर्वान् म्लेच्छ-गणान् द्विजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
गतान् गम् pos=va,g=m,c=2,n=p,f=part
क्षुद्रान् क्षुद्र pos=a,g=m,c=2,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
उत्सादयिष्यति उत्सादय् pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
म्लेच्छ म्लेच्छ pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
द्विजः द्विज pos=n,g=m,c=1,n=s