Original

उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः ।स संक्षेपो हि सर्वस्य युगस्य परिवर्तकः ॥ ९२ ॥

Segmented

उत्थितो ब्राह्मणो दीप्तः क्षय-अन्त-कृत् उदार-धीः स संक्षेपो हि सर्वस्य युगस्य परिवर्तकः

Analysis

Word Lemma Parse
उत्थितो उत्था pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
क्षय क्षय pos=n,comp=y
अन्त अन्त pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संक्षेपो संक्षेप pos=n,g=m,c=1,n=s
हि हि pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
युगस्य युग pos=n,g=n,c=6,n=s
परिवर्तकः परिवर्तक pos=a,g=m,c=1,n=s