Original

संभूतः संभलग्रामे ब्राह्मणावसथे शुभे ।मनसा तस्य सर्वाणि वाहनान्यायुधानि च ।उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥ ९० ॥

Segmented

सम्भूतः सम्भल-ग्रामे ब्राह्मण-आवसथे शुभे मनसा तस्य सर्वाणि वाहनानि आयुधानि च उपस्थास्यन्ति योधाः च शस्त्राणि कवचानि च

Analysis

Word Lemma Parse
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
सम्भल सम्भल pos=n,comp=y
ग्रामे ग्राम pos=n,g=m,c=7,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
आवसथे आवसथ pos=n,g=m,c=7,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
वाहनानि वाहन pos=n,g=n,c=1,n=p
आयुधानि आयुध pos=n,g=n,c=1,n=p
pos=i
उपस्थास्यन्ति उपस्था pos=v,p=3,n=p,l=lrt
योधाः योध pos=n,g=m,c=1,n=p
pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
कवचानि कवच pos=n,g=n,c=1,n=p
pos=i