Original

मार्कण्डेय उवाच ।भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ ।कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥ ९ ॥

Segmented

मार्कण्डेय उवाच भविष्यम् सर्व-लोकस्य वृत्तान्तम् भरत-ऋषभ कलुषम् कालम् आसाद्य कथ्यमानम् निबोध मे

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भविष्यम् भविष्य pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
वृत्तान्तम् वृत्तान्त pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कलुषम् कलुष pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
कथ्यमानम् कथय् pos=va,g=m,c=2,n=s,f=part
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s