Original

कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च ।प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः ।क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥ ८८ ॥

Segmented

काल-वर्षी च पर्जन्यो नक्षत्राणि शुभानि च प्रदक्षिणा ग्रहाः च अपि भविष्यन्ति अनुलोम-गाः क्षेमम् सुभिक्षम् आरोग्यम् भविष्यति निरामयम्

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
pos=i
पर्जन्यो पर्जन्य pos=n,g=m,c=1,n=s
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
शुभानि शुभ pos=a,g=n,c=1,n=p
pos=i
प्रदक्षिणा प्रदक्षिण pos=a,g=m,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
अनुलोम अनुलोम pos=a,comp=y
गाः pos=a,g=m,c=1,n=p
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
सुभिक्षम् सुभिक्ष pos=n,g=n,c=1,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
निरामयम् निरामय pos=a,g=n,c=1,n=s