Original

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥ ८७ ॥

Segmented

यदा चन्द्रः च सूर्यः च तथा तिष्य-बृहस्पती एक-राशौ समेष्यन्ति प्रपत्स्यति तदा कृतम्

Analysis

Word Lemma Parse
यदा यदा pos=i
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
तिष्य तिष्य pos=n,comp=y
बृहस्पती बृहस्पति pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
राशौ राशि pos=n,g=m,c=7,n=s
समेष्यन्ति समि pos=v,p=3,n=p,l=lrt
प्रपत्स्यति प्रपद् pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
कृतम् कृत pos=n,g=n,c=1,n=s