Original

ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये ।भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥ ८६ ॥

Segmented

ततः काल-अन्तरे ऽन्यस्मिन् पुनः लोक-विवृद्धये भविष्यति पुनः दैवम् अनुकूलम् यदृच्छया

Analysis

Word Lemma Parse
ततः ततस् pos=i
काल काल pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
ऽन्यस्मिन् अन्य pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i
लोक लोक pos=n,comp=y
विवृद्धये विवृद्धि pos=n,g=f,c=4,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
पुनः पुनर् pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
अनुकूलम् अनुकूल pos=a,g=n,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s