Original

हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः ।विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥ ८४ ॥

Segmented

हा तात हा सुत इति एवम् तदा वाचः सु दारुणाः विक्रोशमानः च अन्योन्यम् जनो गाम् पर्यटिष्यति

Analysis

Word Lemma Parse
हा हा pos=i
तात तात pos=n,g=m,c=8,n=s
हा हा pos=i
सुत सुत pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
तदा तदा pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=f,c=2,n=p
विक्रोशमानः विक्रुश् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जनो जन pos=n,g=m,c=1,n=s
गाम् गो pos=n,g=,c=2,n=s
पर्यटिष्यति पर्यट् pos=v,p=3,n=s,l=lrt