Original

मित्रसंबन्धिनश्चापि संत्यक्ष्यन्ति नरास्तदा ।जनं परिजनं चापि युगान्ते पर्युपस्थिते ॥ ८२ ॥

Segmented

मित्र-सम्बन्धिनः च अपि संत्यक्ष्यन्ति नरास् तदा जनम् परिजनम् च अपि युगान्ते पर्युपस्थिते

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
सम्बन्धिनः सम्बन्धिन् pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
संत्यक्ष्यन्ति संत्यज् pos=v,p=3,n=p,l=lrt
नरास् नर pos=n,g=m,c=1,n=p
तदा तदा pos=i
जनम् जन pos=n,g=m,c=2,n=s
परिजनम् परिजन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part