Original

पानीयं भोजनं चैव याचमानास्तदाध्वगाः ।न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥ ८० ॥

Segmented

पानीयम् भोजनम् च एव याचमानास् तदा अध्वगाः न लप्स्यन्ते निवासम् च निरस्ताः पथि शेरते

Analysis

Word Lemma Parse
पानीयम् पानीय pos=n,g=n,c=2,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
याचमानास् याच् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
अध्वगाः अध्वग pos=n,g=m,c=1,n=p
pos=i
लप्स्यन्ते लभ् pos=v,p=3,n=p,l=lrt
निवासम् निवास pos=n,g=m,c=2,n=s
pos=i
निरस्ताः निरस् pos=va,g=m,c=1,n=p,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
शेरते शी pos=v,p=3,n=p,l=lat