Original

इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत ।रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः ॥ ८ ॥

Segmented

इति उक्तवान् स मुनि-श्रेष्ठः पुनः एव अभ्यभाषत रमयन् वृष्णि-शार्दूलम् पाण्डवान् च महा-मुनिः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
रमयन् रमय् pos=va,g=m,c=1,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s