Original

अपर्वणि महाराज सूर्यं राहुरुपैष्यति ।युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति ॥ ७९ ॥

Segmented

अपर्वणि महा-राज सूर्यम् राहुः उपैष्यति युगान्ते हुतभुक् च अपि सर्वतः प्रज्वलिष्यति

Analysis

Word Lemma Parse
अपर्वणि अपर्वन् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
राहुः राहु pos=n,g=m,c=1,n=s
उपैष्यति उपे pos=v,p=3,n=s,l=lrt
युगान्ते युगान्त pos=n,g=m,c=7,n=s
हुतभुक् हुतभुज् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सर्वतः सर्वतस् pos=i
प्रज्वलिष्यति प्रज्वल् pos=v,p=3,n=s,l=lrt