Original

अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः ।भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः ॥ ७७ ॥

Segmented

अभीक्ष्णम् क्रूर-वादिन् परुषा रुदित-प्रियाः भर्तॄणाम् वचने च एव न स्थास्यन्ति तदा स्त्रियः

Analysis

Word Lemma Parse
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
क्रूर क्रूर pos=a,comp=y
वादिन् वादिन् pos=a,g=f,c=1,n=p
परुषा परुष pos=a,g=f,c=1,n=p
रुदित रुदित pos=n,comp=y
प्रियाः प्रिय pos=a,g=f,c=1,n=p
भर्तॄणाम् भर्तृ pos=n,g=m,c=6,n=p
वचने वचन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
pos=i
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
तदा तदा pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p