Original

अकालवर्षी च तदा भविष्यति सहस्रदृक् ।सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ ७६ ॥

Segmented

अकाल-वर्षी च तदा भविष्यति सहस्रदृक् सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते

Analysis

Word Lemma Parse
अकाल अकाल pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
pos=i
तदा तदा pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
सहस्रदृक् सहस्रदृश् pos=n,g=m,c=1,n=s
सस्यानि सस्य pos=n,g=n,c=1,n=p
pos=i
pos=i
रोक्ष्यन्ति रुह् pos=v,p=3,n=p,l=lrt
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part