Original

षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति ।तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः ।कबन्धान्तर्हितो भानुरुदयास्तमये तदा ॥ ७५ ॥

Segmented

षड्भिः अन्यैः च सहितो भास्करः प्रतपिष्यति तुमुलाः च अपि निर्ह्रादा दिग्दाहाः च अपि सर्वशः कबन्ध-अन्तर्हितः भानुः उदय-अस्तमये तदा

Analysis

Word Lemma Parse
षड्भिः षष् pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
सहितो सहित pos=a,g=m,c=1,n=s
भास्करः भास्कर pos=n,g=m,c=1,n=s
प्रतपिष्यति प्रतप् pos=v,p=3,n=s,l=lrt
तुमुलाः तुमुल pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
निर्ह्रादा निर्ह्राद pos=n,g=m,c=1,n=p
दिग्दाहाः दिग्दाह pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वशः सर्वशस् pos=i
कबन्ध कबन्ध pos=n,comp=y
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
भानुः भानु pos=n,g=m,c=1,n=s
उदय उदय pos=n,comp=y
अस्तमये अस्तमय pos=n,g=m,c=7,n=s
तदा तदा pos=i