Original

दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च ।ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा ।उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥ ७४ ॥

Segmented

दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास् तथा उल्का-पाताः च बहवो महा-भय-निदर्शकाः

Analysis

Word Lemma Parse
दिशः दिश् pos=n,g=f,c=1,n=p
प्रज्वलिताः प्रज्वल् pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
चलानि चल pos=a,g=n,c=1,n=p
pos=i
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
प्रतिकूलानि प्रतिकूल pos=a,g=n,c=1,n=p
वाताः वात pos=n,g=m,c=1,n=p
पर्याकुलास् पर्याकुल pos=a,g=m,c=1,n=p
तथा तथा pos=i
उल्का उल्का pos=n,comp=y
पाताः पात pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
भय भय pos=n,comp=y
निदर्शकाः निदर्शक pos=a,g=m,c=1,n=p