Original

एवं पर्याकुले लोके मर्यादा न भविष्यति ।न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥ ७२ ॥

Segmented

एवम् पर्याकुले लोके मर्यादा न भविष्यति न स्थास्यन्ति उपदेशे च शिष्या विप्रिय-कारिणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पर्याकुले पर्याकुल pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
उपदेशे उपदेश pos=n,g=m,c=7,n=s
pos=i
शिष्या शिष्य pos=n,g=m,c=1,n=p
विप्रिय विप्रिय pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p