Original

निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः ।आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः ॥ ७१ ॥

Segmented

निर्विशेषा जनपदा नरैः अवृष्टि अर्दिताः आश्रमान् फल-मूल-उपजीविनः

Analysis

Word Lemma Parse
निर्विशेषा निर्विशेष pos=a,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
नरैः नर pos=n,g=m,c=8,n=s
अवृष्टि अवृष्टि pos=n,g=f,c=3,n=p
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p