Original

मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् ।करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ॥ ७० ॥

Segmented

मही म्लेच्छ-समाकीर्णा भविष्यति ततो ऽचिरात् कर-भार-भयात् विप्रा भजिष्यन्ति दिशो दश

Analysis

Word Lemma Parse
मही मही pos=n,g=f,c=1,n=s
म्लेच्छ म्लेच्छ pos=n,comp=y
समाकीर्णा समाकृ pos=va,g=f,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt
ततो ततस् pos=i
ऽचिरात् अचिर pos=a,g=n,c=5,n=s
कर कर pos=n,comp=y
भार भार pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
भजिष्यन्ति भज् pos=v,p=3,n=p,l=lrt
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s