Original

कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् ।विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥ ७ ॥

Segmented

काम् च काष्ठाम् समासाद्य पुनः सम्पत्स्यते कृतम् विस्तरेण मुने ब्रूहि विचित्राणि इह भाषसे

Analysis

Word Lemma Parse
काम् pos=n,g=f,c=2,n=s
pos=i
काष्ठाम् काष्ठा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
पुनः पुनर् pos=i
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
कृतम् कृत pos=n,g=n,c=1,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
मुने मुनि pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
इह इह pos=i
भाषसे भाष् pos=v,p=2,n=s,l=lat