Original

अकालवर्षी पर्जन्यो भविष्यति गते युगे ।अक्रमेण मनुष्याणां भविष्यति तदा क्रिया ।विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह ॥ ६९ ॥

Segmented

अकाल-वर्षी पर्जन्यो भविष्यति गते युगे अक्रमेण मनुष्याणाम् भविष्यति तदा क्रिया विरोधम् अथ यास्यन्ति वृषला ब्राह्मणैः सह

Analysis

Word Lemma Parse
अकाल अकाल pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
पर्जन्यो पर्जन्य pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
गते गम् pos=va,g=n,c=7,n=s,f=part
युगे युग pos=n,g=n,c=7,n=s
अक्रमेण अक्रम pos=n,g=m,c=3,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
क्रिया क्रिया pos=n,g=f,c=1,n=s
विरोधम् विरोध pos=n,g=m,c=2,n=s
अथ अथ pos=i
यास्यन्ति या pos=v,p=3,n=p,l=lrt
वृषला वृषल pos=n,g=m,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i