Original

यदा रौद्रा धर्महीना मांसादाः पानपास्तथा ।भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् ॥ ६७ ॥

Segmented

यदा रौद्रा धर्म-हीनाः मांस-आदाः पानपास् तथा भविष्यन्ति नरा नित्यम् तदा संक्षेप्स्यते युगम्

Analysis

Word Lemma Parse
यदा यदा pos=i
रौद्रा रौद्र pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
मांस मांस pos=n,comp=y
आदाः आद pos=a,g=m,c=1,n=p
पानपास् पानप pos=a,g=m,c=1,n=p
तथा तथा pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
नरा नर pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
तदा तदा pos=i
संक्षेप्स्यते संक्षिप् pos=v,p=3,n=s,l=lrt
युगम् युग pos=n,g=n,c=1,n=s