Original

आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च ।देवस्थानेषु चैत्येषु नागानामालयेषु च ॥ ६५ ॥

Segmented

आश्रमेषु महा-ऋषीणाम् ब्राह्मण-आवसथेषु च देव-स्थानेषु चैत्येषु नागानाम् आलयेषु च

Analysis

Word Lemma Parse
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
आवसथेषु आवसथ pos=n,g=m,c=7,n=p
pos=i
देव देव pos=n,comp=y
स्थानेषु स्थान pos=n,g=n,c=7,n=p
चैत्येषु चैत्य pos=n,g=n,c=7,n=p
नागानाम् नाग pos=n,g=m,c=6,n=p
आलयेषु आलय pos=n,g=m,c=7,n=p
pos=i