Original

विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः ।एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ।शूद्राः परिचरिष्यन्ति न द्विजान्युगसंक्षये ॥ ६४ ॥

Segmented

विपरीतः च लोको ऽयम् भविष्यति अधरोत्तरः एडूकान् पूजयिष्यन्ति वर्जयिष्यन्ति देवताः शूद्राः परिचरिष्यन्ति न द्विजान् युग-संक्षये

Analysis

Word Lemma Parse
विपरीतः विपरीत pos=a,g=m,c=1,n=s
pos=i
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अधरोत्तरः अधरोत्तर pos=a,g=m,c=1,n=s
एडूकान् एडूक pos=n,g=m,c=2,n=p
पूजयिष्यन्ति पूजय् pos=v,p=3,n=p,l=lrt
वर्जयिष्यन्ति वर्जय् pos=v,p=3,n=p,l=lrt
देवताः देवता pos=n,g=f,c=2,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
परिचरिष्यन्ति परिचर् pos=v,p=3,n=p,l=lrt
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
युग युग pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s