Original

शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः ।श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥ ६३ ॥

Segmented

शूद्रा धर्मम् प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः श्रोतारः च भविष्यन्ति प्रामाण्येन व्यवस्थिताः

Analysis

Word Lemma Parse
शूद्रा शूद्र pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रवक्ष्यन्ति प्रवच् pos=v,p=3,n=p,l=lrt
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
पर्युपासकाः पर्युपासक pos=a,g=m,c=1,n=p
श्रोतारः श्रोतृ pos=a,g=m,c=1,n=p
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
प्रामाण्येन प्रामाण्य pos=n,g=n,c=3,n=s
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part