Original

धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये ।विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥ ६२ ॥

Segmented

धैर्यम् त्यक्त्वा महीपाल दारुणे युग-संक्षये विकर्माणि करिष्यन्ति शूद्राणाम् परिचारकाः

Analysis

Word Lemma Parse
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महीपाल महीपाल pos=n,g=m,c=8,n=s
दारुणे दारुण pos=a,g=m,c=7,n=s
युग युग pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
विकर्माणि विकर्मन् pos=n,g=n,c=2,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
परिचारकाः परिचारक pos=n,g=m,c=1,n=p