Original

दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः ।कुराजभिश्च सततं करभारप्रपीडिताः ॥ ६१ ॥

Segmented

दस्यु-प्रपीडिताः राजन् काका इव द्विज-उत्तमाः कु राजभिः च सततम् कर-भार-प्रपीडिताः

Analysis

Word Lemma Parse
दस्यु दस्यु pos=n,comp=y
प्रपीडिताः प्रपीडय् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
काका काक pos=n,g=m,c=1,n=p
इव इव pos=i
द्विज द्विज pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
कु कु pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
pos=i
सततम् सततम् pos=i
कर कर pos=n,comp=y
भार भार pos=n,comp=y
प्रपीडिताः प्रपीडय् pos=va,g=m,c=1,n=p,f=part