Original

आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च ।प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥ ६० ॥

Segmented

आश्रयिष्यन्ति च नदीः पर्वतान् विषमाणि च वित्रस्ता द्विजाः कुरु-कुल-उद्वह

Analysis

Word Lemma Parse
आश्रयिष्यन्ति आश्रि pos=v,p=3,n=p,l=lrt
pos=i
नदीः नदी pos=n,g=f,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
विषमाणि विषम pos=n,g=n,c=2,n=p
pos=i
वित्रस्ता वित्रस् pos=va,g=m,c=1,n=p,f=part
द्विजाः द्विज pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s