Original

किंवीर्या मानवास्तत्र किमाहारविहारिणः ।किमायुषः किंवसना भविष्यन्ति युगक्षये ॥ ६ ॥

Segmented

किंवीर्या मानवास् तत्र किमाहार-विहारिणः किंवसना भविष्यन्ति युग-क्षये

Analysis

Word Lemma Parse
किंवीर्या किंवीर्य pos=a,g=m,c=1,n=p
मानवास् मानव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
किमाहार किमाहार pos=a,comp=y
विहारिणः विहारिन् pos=a,g=m,c=1,n=p
किंवसना किंवसन pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s