Original

जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः ।यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम् ॥ ५९ ॥

Segmented

जीवित-अन्त-कराः रौद्राः क्रूराः प्राणि-विहिंसकाः यदा भविष्यन्ति नरास् तदा संक्षेप्स्यते युगम्

Analysis

Word Lemma Parse
जीवित जीवित pos=n,comp=y
अन्त अन्त pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
रौद्राः रौद्र pos=a,g=m,c=1,n=p
क्रूराः क्रूर pos=a,g=m,c=1,n=p
प्राणि प्राणिन् pos=n,comp=y
विहिंसकाः विहिंसक pos=a,g=m,c=1,n=p
यदा यदा pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
नरास् नर pos=n,g=m,c=1,n=p
तदा तदा pos=i
संक्षेप्स्यते संक्षिप् pos=v,p=3,n=s,l=lrt
युगम् युग pos=n,g=n,c=1,n=s