Original

हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः ।त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् ॥ ५८ ॥

Segmented

हाहाकृता द्विजाः च एव भय-आर्ताः वृषल-अर्दिताः त्रातारम् अलभन्तो वै भ्रमिष्यन्ति महीम् इमाम्

Analysis

Word Lemma Parse
हाहाकृता हाहाकृत pos=a,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
वृषल वृषल pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
अलभन्तो अलभत् pos=a,g=m,c=1,n=p
वै वै pos=i
भ्रमिष्यन्ति भ्रम् pos=v,p=3,n=p,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s