Original

तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् ।ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते ॥ ५७ ॥

Segmented

तथा लोभ-अभिभूताः च चरिष्यन्ति महीम् इमाम् ब्राह्मणाः च भविष्यन्ति ब्रह्म-स्वानि च भुञ्जते

Analysis

Word Lemma Parse
तथा तथा pos=i
लोभ लोभ pos=n,comp=y
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
pos=i
चरिष्यन्ति चर् pos=v,p=3,n=p,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
ब्रह्म ब्रह्मन् pos=n,comp=y
स्वानि स्व pos=n,g=n,c=2,n=p
pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat