Original

आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः ।भविता संक्षयो लोके जीवितस्य च देहिनाम् ॥ ५६ ॥

Segmented

आरामान् च एव वृक्षान् च नाशयिष्यन्ति निर्व्यथाः भविता संक्षयो लोके जीवितस्य च देहिनाम्

Analysis

Word Lemma Parse
आरामान् आराम pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
pos=i
नाशयिष्यन्ति नाशय् pos=v,p=3,n=p,l=lrt
निर्व्यथाः निर्व्यथ pos=a,g=m,c=1,n=p
भविता भू pos=v,p=3,n=s,l=lrt
संक्षयो संक्षय pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
pos=i
देहिनाम् देहिन् pos=n,g=m,c=6,n=p