Original

स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः ।भवितारो जनाः सर्वे संप्राप्ते युगसंक्षये ॥ ५५ ॥

Segmented

स्वभावात् क्रूर-कर्माणः च अन्योन्यम् अभिशङ्किनः भवितारो जनाः सर्वे सम्प्राप्ते युग-संक्षये

Analysis

Word Lemma Parse
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
क्रूर क्रूर pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिशङ्किनः अभिशङ्किन् pos=a,g=m,c=1,n=p
भवितारो भू pos=v,p=3,n=p,l=lrt
जनाः जन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
युग युग pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s