Original

क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् ।युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति ॥ ५३ ॥

Segmented

क्रय-विक्रय-काले च सर्वः सर्वस्य वञ्चनम् युगान्ते भरत-श्रेष्ठ वृत्ति-लोभात् करिष्यति

Analysis

Word Lemma Parse
क्रय क्रय pos=n,comp=y
विक्रय विक्रय pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
सर्वः सर्व pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
वञ्चनम् वञ्चन pos=n,g=n,c=2,n=s
युगान्ते युगान्त pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वृत्ति वृत्ति pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt