Original

म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु ।भाविनः पश्चिमे काले मनुष्या नात्र संशयः ॥ ५२ ॥

Segmented

म्लेच्छाः क्रूराः सर्व-भक्षाः दारुणाः सर्व-कर्मसु भाविनः पश्चिमे काले मनुष्या न अत्र संशयः

Analysis

Word Lemma Parse
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
क्रूराः क्रूर pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
दारुणाः दारुण pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
भाविनः भाविन् pos=a,g=m,c=1,n=p
पश्चिमे पश्चिम pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s