Original

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये ॥ ५१ ॥

Segmented

अट्ट-शूलाः जनपदाः शिव-शूलाः चतुष्पथाः केश-शूल स्त्रियः च अपि भविष्यन्ति युग-क्षये

Analysis

Word Lemma Parse
अट्ट अट्ट pos=n,comp=y
शूलाः शूल pos=n,g=m,c=1,n=p
जनपदाः जनपद pos=n,g=m,c=1,n=p
शिव शिव pos=n,comp=y
शूलाः शूल pos=n,g=m,c=1,n=p
चतुष्पथाः चतुष्पथ pos=n,g=m,c=1,n=p
केश केश pos=n,comp=y
शूल शूल pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s