Original

अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति ।न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥ ५० ॥

Segmented

अल्प-द्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति न कश्चित् कस्यचिद् दाता भविष्यति युग-क्षये

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
द्रव्या द्रव्य pos=n,g=f,c=1,n=s
वृथालिङ्गा वृथालिङ्ग pos=a,g=f,c=1,n=s
हिंसा हिंसा pos=n,g=f,c=1,n=s
pos=i
प्रभविष्यति प्रभू pos=v,p=3,n=s,l=lrt
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
दाता दा pos=v,p=3,n=s,l=lrt
भविष्यति भू pos=v,p=3,n=s,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s