Original

अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम ।समाकुलेषु धर्मेषु किं नु शेषं भविष्यति ॥ ५ ॥

Segmented

अस्मिन् कलि-युगे अपि अस्ति पुनः कौतूहलम् मम समाकुलेषु धर्मेषु किम् नु शेषम् भविष्यति

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=n,c=7,n=s
कलि कलि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
अपि अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
समाकुलेषु समाकुल pos=a,g=m,c=7,n=p
धर्मेषु धर्म pos=n,g=m,c=7,n=p
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
शेषम् शेष pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt