Original

पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति ।युगान्ते राजशार्दूल न तोषमुपयास्यति ॥ ४९ ॥

Segmented

पत्यौ स्त्री तु तदा राजन् पुरुषो वा स्त्रियम् प्रति युगान्ते राज-शार्दूल न तोषम् उपयास्यति

Analysis

Word Lemma Parse
पत्यौ पति pos=n,g=,c=7,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
तु तु pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
वा वा pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
युगान्ते युगान्त pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
pos=i
तोषम् तोष pos=n,g=m,c=2,n=s
उपयास्यति उपया pos=v,p=3,n=s,l=lrt