Original

परमायुश्च भविता तदा वर्षाणि षोडश ।ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ ४७ ॥

Segmented

परम-आयुः च भविता तदा वर्षाणि षोडश ततः प्राणान् विमोक्ष्यन्ति युगान्ते पर्युपस्थिते

Analysis

Word Lemma Parse
परम परम pos=a,comp=y
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
षोडश षोडशन् pos=a,g=n,c=1,n=s
ततः ततस् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
विमोक्ष्यन्ति विमुच् pos=v,p=3,n=p,l=lrt
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part