Original

न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः ।तमोग्रस्तस्तदा लोको भविष्यति नराधिप ॥ ४६ ॥

Segmented

न कश्चित् कस्यचिद् श्रोता न कश्चित् कस्यचिद् गुरुः तमः-ग्रसितः तदा लोको भविष्यति नर-अधिपैः

Analysis

Word Lemma Parse
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
तमः तमस् pos=n,comp=y
ग्रसितः ग्रस् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
लोको लोक pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s