Original

स्वैराहाराश्च पुरुषा योषितश्च विशां पते ।अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥ ४४ ॥

Segmented

स्वैर-आहाराः च पुरुषा योषितः च विशाम् पते अन्योन्यम् न सहिष्यन्ति युगान्ते पर्युपस्थिते

Analysis

Word Lemma Parse
स्वैर स्वैर pos=a,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
योषितः योषित् pos=n,g=f,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
सहिष्यन्ति सह् pos=v,p=3,n=p,l=lrt
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part