Original

ये यवान्ना जनपदा गोधूमान्नास्तथैव च ।तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ ४३ ॥

Segmented

ये यव-अन्नाः जनपदा गोधूम-अन्नाः तथा एव च तान् देशान् संश्रयिष्यन्ति युगान्ते पर्युपस्थिते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
यव यव pos=n,comp=y
अन्नाः अन्न pos=n,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
गोधूम गोधूम pos=n,comp=y
अन्नाः अन्न pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
संश्रयिष्यन्ति संश्रि pos=v,p=3,n=p,l=lrt
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part